B 326-1 Gaṇakamaṇḍana
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 326/1
Title: Gaṇakamaṇḍana
Dimensions: 20.8 x 10.3 cm x 42 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/641
Remarks:
Reel No. B 326-1 Inventory No. 20945
Title Gaṇakamaṇḍana
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete
Size 20.5 x 10.3 cm
Folios 41
Lines per Folio 8–10
Foliation figures in the upper left and lower right margins of verso beneath the Title: Śrī and Rāmaḥ
Place of Deposit NAK
Accession No. 5/641
Manuscript Features
Stamp Nepal National Library,
Available foll.1–42,
Missing fol.41,
Excerpts
Beginning
śrīgaṇeśāya namaḥ
natvā durgāṃ gaṇeśaṃ ca śrīmad vedāṃga evaja (!)
naṃdike(2)śvara saṃjñōhaṃ vakṣye gaṇakamaṃºº 1
aṃśvinaraṇī (!) caiva kṛttikā rohiṇī(3) mṛgaḥ
ārdrā punarvasuḥ puṣyo ʼśleṣā caiva maghā tathā 2
pūrvāphāºº(4) cottarā hastaś citrā svāti viśākhikā
rādhā jyeṣṭhā ca mūlarkṣa (5)pūrvāṃṣāṃḍhā tathottarā (!) 3
abhijit śravaṇaś caiva dheniṣṭā (!) śata(6)tārakā (!)
pūrvābhādrottarābhādre cāṃtimaṃbhaṃtu revatī (!) 4 (fol. 1v1–6)
«Sub: colophon:»
iti śanipurayākāracakaṃ (!) (fol. 31v2)
End
tat putro mā(7)lajitsaṃjño vedavedāṃgapāragaḥ
yena vedāṃga rāyeti prāptaṃ ṭhillīśva(8)rātpadaṃ (!) 14
pitṛbhaktirataḥ prājñas tat sūnur naṃdikeśvaraḥ
dvijaprītyai(9) vyadhāt pūrṇaṃ grathaṃ (!) gaṇakamaṃḍanaṃ 15
jyotir nibaṃdhaṃm akhilaṃ ca tathā(10) muhūrttaciṃtāmaṇiṃ gaṇakabhūṣaṇaratnamāle jyotirvidābharaṇa (fol. 41v6–10)
Microfilm Details
Reel No. B 326/1
Date of Filming 20-07-1972
Exposures 42
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 10-09-2004
Bibliography