B 326-1 Gaṇakamaṇḍana

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 326/1
Title: Gaṇakamaṇḍana
Dimensions: 20.8 x 10.3 cm x 42 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/641
Remarks:


Reel No. B 326-1 Inventory No. 20945

Title Gaṇakamaṇḍana

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 20.5 x 10.3 cm

Folios 41

Lines per Folio 8–10

Foliation figures in the upper left and lower right margins of verso beneath the Title: Śrī and Rāmaḥ

Place of Deposit NAK

Accession No. 5/641

Manuscript Features

Stamp Nepal National Library,

Available foll.1–42,

Missing fol.41,

Excerpts

Beginning

śrīgaṇeśāya namaḥ

natvā durgāṃ gaṇeśaṃ ca śrīmad vedāṃga evaja (!)

naṃdike(2)śvara saṃjñōhaṃ vakṣye gaṇakamaṃºº 1

aṃśvinaraṇī (!) caiva kṛttikā rohiṇī(3) mṛgaḥ

ārdrā punarvasuḥ puṣyo ʼśleṣā caiva maghā tathā 2

pūrvāphāºº(4) cottarā hastaś citrā svāti viśākhikā

rādhā jyeṣṭhā ca mūlarkṣa (5)pūrvāṃṣāṃḍhā tathottarā (!) 3

abhijit śravaṇaś caiva dheniṣṭā (!) śata(6)tārakā (!)

pūrvābhādrottarābhādre cāṃtimaṃbhaṃtu revatī (!) 4 (fol. 1v1–6)

«Sub: colophon:»

iti śanipurayākāracakaṃ (!) (fol. 31v2)

End

tat putro mā(7)lajitsaṃjño vedavedāṃgapāragaḥ

yena vedāṃga rāyeti prāptaṃ ṭhillīśva(8)rātpadaṃ (!) 14

pitṛbhaktirataḥ prājñas tat sūnur naṃdikeśvaraḥ

dvijaprītyai(9) vyadhāt pūrṇaṃ grathaṃ (!) gaṇakamaṃḍanaṃ 15

jyotir nibaṃdhaṃm akhilaṃ ca tathā(10) muhūrttaciṃtāmaṇiṃ gaṇakabhūṣaṇaratnamāle jyotirvidābharaṇa (fol. 41v6–10)

Microfilm Details

Reel No. B 326/1

Date of Filming 20-07-1972

Exposures 42

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 10-09-2004

Bibliography